Apohasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अपोहसिद्धिः

apohasiddhiḥ|



namaḥ śrīlokanāthāya||



apohaḥ śabdārtho nirucyate|



nanu ko'yaṃ apoho nāma ? kimidaṃ anyasmādapohyate; asmādvā anyadapohyate; asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṃ vāhya meva vivakṣitaṃ; buddhyākāro vā; yadi vā apohanaṃ apoha ityanya vyāvṛttimātraṃ iti trayaḥ pakṣāḥ| na tāvadādimau pakṣau, apohanāmnā vidhereva vivakṣitatvāt; antimo'pyasaṅgataḥ prati tivādhitatvāt; tathāhi parvvatoddeśe vanhirastīti śābdau pratītirvvidhirūpamevollikhantī lakṣyate; nānagnirnabhavatīti nivṛttimātramāmukhayantī| yacca pratyakṣavādhitaṃ na tatra sādhanāntarāvakāśa ityatiprasiddham|



atha yadyapi nivṛttimahaṃ pratyemīti na vikalpaḥ| tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ| na hyanantarbhāvitaviśeṣaṇapratīti vviśiṣṭapratītiḥ| tato yathā sāmānyamahaṃ pratyemīti vikalpābhāve'pi sādhāraṇākāraparisphuraṇāt vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām; tathā nivṛttapratyayā kṣiptā nivṛttibuddhirapohapratītivyavahāramātanotīti cet ? nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā; tat kimāyātamasphu radabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ| tato nivṛttimahaṃ pratyemītyevamākārābhāve'pi nivṛttyākārasphuraṇaṃ yadi syāt, ko nāma nivṛttipratītisthitimapalapet| anyathā'sati pratibhāse tatpratītivyavahṛtiriti gavākārepi cetasi turagabodha ityastu|



atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktaṃ, tathāpi yadyagavāpoḍha itīdṛśā kārovikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu, kintu gauriti pratītiḥ| tadā ca satopi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt; kathaṃ tat pratītivyavasthā| athaivaṃ matiḥ|yadvidhirūpaṃ sphuritaṃ tasya parāpoho'pyastīti tatpratītirucyate| tathāpi sambandhamātramapohasya vidhireva sākṣānnirbhāsī| api caivamadhyakṣasyā pyapohaviṣayatvamanivāryam| viśeṣato vikalpādekavyāvṛttollekhino'khilānyavyāvṛttamīkṣamāṇasya| tasmādvidhyākārāvagrahādadhyakṣavadvikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate|| atrābhidhīyate||



nāsmābhirapohaśabdena vidhireva kevalo'bhipretaḥ| nāpyanyavyāvṛttimātraṃ, kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ| tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ| yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam; anyāpohapratītau vā sāmarthyāt anyāpoḍhovadhāryyate iti pratiṣedhavādināṃ matam| tadasundaram| prāthamikasyāpi pratipattikramādarśanāt| na hi vidhiṃ pratīpadya kaścidarthāpattitaḥ paścādapohamavagacchati; apohaṃ vā pratipadyānyāpodam; tasmād goḥ pratipattiriti anyāpoḍhapratipattirucyate| yadyapi cānyāpoḍhaśabdānullekha uktaḥ| tathāpi nāpratipattireva, viśeṣaṇabhūtasyānyāpohasya agavāpoḍha eva gośabdasya niveśitatvāt| yathā nīlotpale niveśitādindīvaraśabdānnīlotpala pratītau tatkāla eva nīlimasphuraṇamanivāryyam; tathā gośabdādapyagavāpoḍhe niveśitāt go-pratītau tulyakālameva viśeṣaṇatvāt ago[']pohasphuraṇamanivāryyam| yathā pratyakṣasya prasahya rūpābhāvagrahaṇamabhāvavikalpotpādana śaktireva| tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate| paryyudāsarūpābhāvagrahaṇantu niyata svarūpasambedanamubhayoraviśiṣṭaṃ; anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ; kathamanyaparihāreṇa pravṛttiḥ| tato gāṃ vadhāneti codito'śvādīnapi vadhnīyāt|



yadapyavocadvācaspatiḥ; jātimatyo vyaktavyaḥ; vikalpānāṃ śabdānāñca gocaraḥ; tāsāñca tadvatīnāṃ rūpamatajjātīyaparāvṛttamityarthatastadavagaterna gāmbadhāneti co dito'śvādīn badhnāti| tadapyanenaiva nirastaṃ yato jāteradhikāyāḥ prakṣepe'pi vyaktīnāṃ rūpamatajjātīyavyāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṃ kathamatadyāvṛttiparihāraḥ?



atha na vijātīyavyāvṛttaṃ vyaktirūpaṃ, tathāpratītaṃ, vā tadā jātiprasāda eṣa iti kathamarthatopi tadavagatirityuktaprāyam|



atha jātivalādevānyato vyāvṛttam| bhavatu jātivalāt svahetuparamparāvalādvānyavyāvṛttam| ubhayathāpi vyāvṛttapratipattau vyāvṛttipratipattirastyeva| nacāgo[']poḍhe gośabdasaṅketavidhāvanyonyāśrayadoṣaḥ| sāmānye tadvati vā saṅkete'pi taddoṣāvakāśāt| na hi sāmānyaṃ nāma sāmānyamātramabhipretam turagepi gośabdasaṅketaprasaṅgāt| kintu gotvam| tāvatā ca sa eva doṣaḥ| gavāparijñāne gotvasāmānyāparijñānāt| gotvasāmānyāparijñane gośabdavācyāparijñānāt| tasmāt ekapiṇḍadarśanapūrvvako yaḥ sarvvavyaktisādhāraṇa iva bahiradhya sto vikalpabudhyākāraḥ, tatrāyaṃ gauriti saṅketakaraṇe netaretarāśrayadoṣaḥ| abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhāna mucitam| na cānyāpoḍhā nyāpohayorvvirodhoviśeṣyaviśeṣaṇakṣatirvvā; parasparavyavacchedābhāvāt, sāmānādhikaraṇyasadbhāvāt, bhūtalaghaṭābhāvavat| svābhāvena hi virodho na parābhāvenetyābālaprasiddhaṃ| eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva; aprakṛta pathāntarāpekṣayā eṣa eva| śrughnapratyanīkāniṣṭasthānāpekṣayā śrughnameva| araṇyamārgavadvicchedābhāvādupatiṣṭhata eva| sārthadūtādivyavacchedena panthāeveti pratipadaṃ vyavacchedasya sulabhatvāt tasmādapohadharmmaṇo vidhirūpasya śabdādavagatiḥ; puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya| yadyevaṃ vidhireva śabdārthovaktumucitaḥ| kathamapoho gīyata iti cet ? uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate; tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti| na caivaṃ pratyakṣasyāpyapohaviṣayatvavyavasthā karttumucitā; tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt| vidhiśabdena ca yathādhyavasāyamatadrūpa parāvṛtto bāhyorthobhimataḥ| yathāpratibhāsaṃ buḍdhyākāraśca; tatra vāhyorthodhyavasāyādeva śabdavācyo vyavasthāpyate| na svalakṣaṇaparisphūrttyā pratyakṣavaddeśakālāvasthāniyatapravyakta svalakṣaṇāsphuraṇāt| yacchāstraṃ||



śabdenāvyāpṛtākhyasya buddhvāvapratibhāsanāt|

arthasya dṛṣṭāviveti,

indriyaśabdasvabhāvopāyabhedāt ekasyaiva pratibhāsa bheda iti cet? atrāpyuktam|



jāto nāmāśrayonyānyaḥ cetasāntasya vastunaḥ|

ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat||



na hi spaṣṭāspaṣṭe dve rūpe parasparaviruḍdhe ekasya vastunaḥ staḥ; yata ekenendriyabuḍdhau pratibhāsetānyena vikalpe, tathā sati vastuna eva bhedaprāpteḥ; na hi svarūpabhedādaparo vastubhedaḥ| na ca pratibhāsabhedādapara svarūpabhedaḥ; anyathā trailokyamekameva vastu syāt| dūrāsannadeśavarttinoḥ puruṣayoḥ ekatra śākhini spaṣṭāspaṣṭapratibhāsabhedepi na śākhibheda iti cet ? na brūmaḥ pratibhāsabhedobhinnavastu niyataḥ| kintu , ekaviṣayatvābhāvaniyata iti| tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedaḥ tatra vastubhedaḥ, ghaṭavat| anyatra punarnniyame naikaviṣayatāṃ pariharatītyekapratibhāso bhrāntaḥ|



etena yadāha vācaspatiḥ; na ca śabdapratyakṣayovvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti| tannopayogi| parokṣapratyayasya vastugocaratvāsamarthanāt| parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ| tanna śābde pratyaye svalakṣaṇam parisphurati kiñca svalakṣaṇātmani vastuni vācye sarvvātmanā pratipatteḥ, vidhiniṣedhayorayogaḥ| tasya hi sadbhāvestīti vyartha, nāstītyasamartham; asadbhāve nāstīti vyarthamastī tyasamartham| asti cāstyādipadaprayogaḥ| tasmāt śabdapratibhāsasya vāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate|



yacca vācaspatinā jātimabdyaktivācyatāṃ svavācaiva prastu tyānanantarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṃ nopapadyate; sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavannastinā stisambandhayogyā; varttamānavyaktisambandhitā hi jāterastitā; atītānāgatavyaktisambandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikambhāvābhāvasādhāraṇyamanyathāsiḍvaṃ veti vilapitaṃ| tāvanna prakṛtakṣatiḥ| jātau bharaṃ nyasyatā svalakṣaṇāvācyatvasya svayaṃ svīkārāt| kiñca sarvvatra padārthasya svalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate| jātestu varttamānādivyaktisambandho stitvādikamiti tu bālapratāraṇam| evaṃ jātimavdhyaktivacane'pi doṣaḥ; vyakteścet pratītisiddhiḥ, jātiradhikā pratīyatām, mā vā, na tu vyaktipratītidoṣanmuktiḥ| ete na yaducyate kaumārilaiḥ| sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ| vṛkṣatvaṃ hyanirdvāritabhāvābhāvaṃ śabdādavagamyate| tayoranyatareṇa śabdāntarāvagatena sambadhyata iti| tadapyasaṅgatam; sāmānyasya nityasya pratipattāvanirdvāritabhāvābhāvatvāyogāt| yacceḍhaṃ na ca pratyakṣasyeva śabdānāṃ arthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt; vicitraśaktitvāt pramāṇānāmiti tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam vicitraśaktitvañca pramāṇānāṃ sākṣātkārādhyavasāyābhyāmapi caritārtham|



tato yadi pratyakṣārthapratipādanaṃ śābdena tadvadevāvabhāsaḥ syāt; abhavaṃśca na tadviṣayakhyāpanaṃ kṣamate| nanu vṛkṣaśabdena vṛkṣatvāṃśe codite sattvādyaṃśaniścayanārthamastyādipadaprayoga iti cet? niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko'vakāśaḥ padāntareṇa; dharmmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā| pratyakṣe'pi pramāṇāntarāpekṣā dṛṣṭe ti cet ? bhavatu tasyāniścayātmatvāt anabhyastasvarūpaviṣaye; vikalpastu svayanniścayātmako yatra grāhī tatra kimapareṇa? asti ca śabdaliṅgāntarāpekṣā tato na vastu svarūpagrahaḥ| nanu bhinnā jātyādayo dharmmāḥ parasparaṃ dharmmiṇaśceti jātilakṣaṇaikadharmmadvāreṇa pratītepi śākhini dharmmāntaravattayā na pratītiriti kinna bhinnā bhidhānādhī no dharmāntarasya nīlacaloccaistaratvāderavavodhaḥ| tadetadasaṅgatam; akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe pratibhāsāt| dṛśyasya dharmmadharmmibhedasya pratyakṣapratikṣiptatvā danyathā sarvvaṃ sarvvatra syādityatiprasaṅgaḥ| kālpanikabhedāśrayastu dharmmadharmmivyavahāra iti prasādhitam śāstre; bhavatu vā paramārthiko dharmmadharmmibhedaḥ| tathāpyanayoḥ samavāyāde rdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā| evañca yathendriyapratyāsattyā pratyakṣeṇa dharmmipratipattau sakalataddvarmmapratipattiḥ| tathā śabdaliṅgābhyāmapi vācyavācakādi sambandhapratibaddhābhyāṃ dharmmipratipattau niravaśeṣataḍvarmmapratipatti rbhavet; pratyāsattimātrasyāviśeṣāt|



yacca vācaspatiḥ; nacaikopādhinā sattve viśiṣṭe tasmin gṛhīte; upādhyanta raviśiṣṭatabgdrahaḥ| svabhāvoṃ hi dravyasya upādhibhirvviśiṣyate| natūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti| tadapi plavata eva| nahyabhedādupādhyantaragrahaṇañcamāsañji tam| bhedaṃ puraskṛtyaivopakārakagrahaṇe upakāryyagrahaṇaprasañjanāt| na cāgnidhūmayoḥ kāryyakāraṇabhāva iva svabhāvata eva dharmmadharmmiṇoḥ pratiniyamakalpanamucitam| tayorapi pramāṇāsiddha tvāt| pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ||



yaccātra nyāyabhūṣaṇena sūryyādigrahaṇe tadupakāryyāśeṣa vasturāśigrahaṇaprasañjanamuktam; tadabhiprāyānavagāhana phalam tathā hi tvanmate dharmmadharmmiṇorbhedaḥ upakāralakṣaṇaiva ca pratyāsattiḥ| tadopakārakagrahaṇe samānadeśasyaiva dharmmarūpasyaiva copakāryyasya grahaṇamāsañjitam| tat kathaṃ sūryyo pakāryyasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ| tasmāt ekadharmmadvāreṇāpi vastusvarūpapratipattau sarvvātmapratīteḥ; kva śabdāntareṇa vidhiniṣedhāvakāśaḥ| asti ca, tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam||



nāpi sāmānyam śābdapratyayapratibhāsi| saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsrāśṛṅgalāṅgūlādayo'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante| na ca tadeva sāmānyam|



varṇākṛtyakṣarākāraśrūnyaṅgotvaṃ hi kathyate|



tadeva ca sāsrāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇam sāmānyamityucyate| tādṛśasya vāhyasyāprāpte rbhrāntirevāsau keśapratibhāsavat| tasmādvāsanāvaśādduḍvereva tadātmanā vivarttoyamastu, asadeva vā tadrūpaṃ khyātu; vyaktaya eva vā sajātīyabhedatiraskāreṇānyathā bhāsantā manubhavavyavadhānāt; smṛtipramoṣo vabhidhīyatām; sarvvathā nirvviṣayaḥ khalvayaṃ sāmānyapratyayaḥ; kva sāmānyavārttā ? yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṃ tadayuktam| yataḥ pūrvvapiṇḍadaṇḍadarśanasmaraṇasahakāriṇātiricyamānāviśeṣapratyayajanikā sāmagrī nirvviṣayaṃ sāmānyavikalpamutpādayati| tadevanna śābdapratyaye jātiḥ pratibhāti; nāpi pratyakṣe na cānumānato'pi siddhiḥ; adṛśyatve pratibaddhaliṅgādarśanāt| nāpīndriyavadasyāḥ siddhiḥ| jñānakāryyataḥ kādācitkasyaiva nimittāntarasya siddheḥ| yadāpi piṇḍāntare antarāle vā gobuddherabhāvaṃ darśayet; tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo go buddherūpapadyamānaḥ kathamarthāntaramākṣipet ? gotvādeva gopiṇḍaḥ, anyathā turagopi gopiṇḍaḥ syāt| yadyevaṃ gopiṇḍādeva gotvamanyathā turagatvamapi gotvam syāt| tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṃ tu bhavatu mā vā| nanu sāmānyapratyayajananasāmarthyaṃ yadyekasmāt piṇḍādabhinnam; tadā vijātīyavyāvṛttaṃ piṇḍāntaramasamarthaṃ| atha bhinnaṃ tadā tadeva sāmānyam nāmni paraṃ vivāda iti cet ? abhinnaiva sā śaktiḥ prati vastu; yathātvekaḥ śaktasvabhāvo bhāvaḥ tatha anyopi bhavan kīdṛśandoṣamāvahati ? yathā bhavatāṃ jātirekāpi samānadhvaniprasavaheturanyāpi svarūpeṇaiva jātyantaranirapekṣā| tathāsmākaṃ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ|



yattu trilocanaḥ| aśvatvagotvā dīnāṃ sāmānya viśeṣāṇāṃ svāśraye samavāyaḥ sāmānyam; sāmānya mityabhidhānapratyayayornimittamiti| yadyevaṃ vyaktiṣvapyayameva tathābhidhānapratyayaheturastu| kiṃ sāmānyasvīkāra pramādena|



na ca samavāyaḥ sambhavī||

iheti buddheḥ samavāyasiddhi-

riheti dhīśca dvayadarśane syāt|

na ca kvacittadviṣaye tvapekṣā

svakalpanāmātramatobhyupāyaḥ||



etena yeyaṃ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīsu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyuhāpravarttanamasya pratyākhyātam| jāṭiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt| yat punaranena viparyyaye vādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī| na cānyannimittamityādi|| tanna samyak| anuvṛttamantareṇāpi abhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣāt avaśyaṃ svīkārasya sādhitatvāt| tasmāt,



tulya bhede yayā jā tiḥ pratyāsattyā prasarpati| kvacinnānyatra saivāstu śabdajñānanibandhanam|

yat punaratra nyāyabhūṣaṇenoktaṃ nahyevaṃ bhavati| yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu kiṃ daṇḍasūtrādineti| tadasaṅgatam| daṇḍasūtrayohi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayoḥ daṇḍisūtripratyayahetutvaṃ nāpalapyate| sāmānyantu svapne'pi na dṛṣṭam| tadyadīdaṃ parikalpanīyam tadā varam pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyāparikalpanayetyabhiprāyā parijñānāt|



athedaṃ jātiprasādhakamanumānamabhidhīyate|



yadviśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam| yathā daṇḍijñānam| viśiṣṭajñānañcedaṃ gaurayamityarthataḥ kāryyahetuḥ| viśeṣaṇānubhavakāryyaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siḍveti| atrānuyogaḥ, viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyam; viśeṣaṇa mātrānubhavanāntarīyakatvaṃ vā| prathamapakṣe pakṣasya pratyakṣavādhāsādhanāvadhānamanavakāśayati| vastugrāhiṇaḥ pratyakṣasyo bhayapratibhāsābhāvāt| viśiṣṭabuddhitvañca sāmānyam| hetura naikāntikaḥ| bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt| yathā svarūpavān ghaṭaḥ| gotvaṃ sāmānyamiti vā| dvitīyapakṣe tu siddhasādhanam| svarūpavān ghaṭa ityādivat gotvajātimā n piṇḍa iti parikalpitam bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādgovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya| tadeva na sāmānyabuddhiḥ| vādhakaṃ ca sāmānyaguṇakarmmādyupā dhicakrasya, kevalavyaktigrāhakaṃ paṭupratyakṣam| dṛśyānupalambho vā prasiddhaḥ|



tadevaṃ vidhireva śabdārthaḥ| sa ca vāhyortho budhyākāraśca vivakṣitaḥ, tatra na budhyākārasya tattvataḥ sambṛttyā vā vidhiniṣedhau| svasambedanapratyakṣagamyatvāt| anadhyavasāyācca| nāpi tattvato vāhyasyāpi vidhiniṣedhau tasya śābde pratyaye'pratibhāsanāt| ataeva sarvvadharmmāṇāntattvato'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt tasmāt vāhyasyaiva sāmbṛtau vidhiniṣedhau| anyathā samvyavahārahāniprasaṅgāt| tadevaṃ|



nākārasya na vāhyasya tattvatovidhisādhanam|

vahireva hi saṃvṛttyā saṃvṛtyāpi tu nākṛteḥ||



etena yaḍvarmmottaraḥ|| āropitasya vāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṃ kathayati| tadapahastitam|



nanvadhyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti ko'rthaḥ ? apratibhāse'pi pravṛttiviṣayīkṛtamiti yo'rthaḥ| apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathanniyataviṣayā pravṛttiriti cet ? ucyate; yadyapi viśvamagṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā niyataśaktitvāt niyatā eva jalādau pravṛttiḥ| dhūmasya parokṣāgnijñānajananavat|



niyataviṣayā hibhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṅkaryyaparyyanuyogabhājaḥ| tasmāt tadadhyavasāyitvamākāraviśeṣayogāt tatpravṛttijanakatvam| na ca sādṛśyādāropeṇa pravṛttiṃ brūmaḥ| yenākāre vāhyasya vāhye vā ākārasyāropadvāreṇa dūṣaṇāvakāśaḥ| kintarhi svavāsanāvipākavaśādupajāyamānaiva buḍvirapaśyantyapi vāhyaṃ vāhye vṛttimātano tīti viplutaiva| tadevamanyābhāvaviśiṣṭo vijātivyāvṛttortho vidhiḥ| sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam||



atra prayogaḥ| yadvācakaṃ tatsarvvamadhyavasitātadrūpaparāvṛttavastumātragocaram| yatheha kūpe jalamiti vacanam| vācakañcedaṃ gavādiśabdarūpamiti svabhāvahetuḥ| nāyamasiḍvaḥ, pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve'pi; adhyavasāyakṛtasya sarvvavyavahāribhiravaśyasvīkarttavyatvāt| anyathā sarvvavyavahārocchedaprasaṅgāt| nāpi viruddhaḥ sapakṣe bhāvāt| na cānaikāntikaḥ; tathāhi śabdānāmadhyavasitavijātivyāvṛttava stumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato

vācyaṃ svalakṣaṇamupādhirupādhiyogaḥ

sopādhirastu yadi vā kṛtirastu buddheḥ,

gatyantarābhāvāt| aviṣayatve ca vācakatvāyogāt| tatra|



ādyantayornna samayaḥ phalaśaktihāne-

rmadhyepyupādhivirahāttitayena yuktaḥ||

tadevaṃ vācyāntarasyābhāvāt| viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānam vācakatvamadhyavasitavāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ|



śabdaistāvanmukhyamākhyāyate'rtha

statrāpohastadguṇatvena gamyaḥ|

arthaścaiko 'dhyāsato bhāsato'nyaḥ

sthāpyo vācyastattvato naiva kaścit||

apohasiddhiḥ samāptā||



kṛtiriyammahāpaṇḍitaratnakīrttipādānām||



bhavatvapohe kṛtināmprapañco

[va] stusvarūpāsphuraṇantu marmma|

tatrādṛḍhe sarvvamayatnaśīrṇaṃ

dṛḍhe tu sausthyannanu tāvataiva||

sampūrṇarātripraharadvayena

kīrtterapoho likhitaḥ sukhena|

trailokyadattena parātmahetoḥ

[ya] tnādato'yaṃ parirakṣaṇīyaḥ||